понедельник, 23 мая 2022 г.

News update 29/05/2022 18



https://all-andorra.blogspot.com/2022/05/news-update.html

इतिहास इति किम् ?
"इतिहासः" इति पदं रूसीभाषायां तुल्यकालिकरूपेण, पीटर महान् इत्यस्य समये, यूरोपीयभाषाभ्यः ऋणं गृहीत्वा प्रादुर्भूतम् । प्रारम्भे मूलग्रीकशब्दस्य "हिस्टोरिया" इति प्रथमस्य अक्षरस्य ध्वनिः अपि, यः पश्चात् अन्तर्धानं जातः, सः अपि संरक्षितः आसीत् । रूसदेशे ते "gishtoria" इति लिखितवन्तः । ग्रीकभाषायां "हिस्टोरिया" इति शब्दस्य अर्थः आसीत् "अतीतकालस्य विषये कथा", "यत् ज्ञातं तस्य विषये" इति । परन्तु कालान्तरे अस्य अनेकाः शब्दार्थसूक्ष्मताः प्राप्ताः सन्ति । अद्यत्वे "इतिहासः" इति शब्दः न केवलं अतीतस्य कथां, अतीतस्य अध्ययनं कुर्वन्तं विज्ञानं, अपितु सामान्यतया सुसंगतं विकासं एव, वास्तविकतायाः परिवर्तनं च सूचयति

परन्तु "पूर्णता" अस्ति चेदपि अतीतः कदापि व्यक्तिस्य, जनस्य वा, समग्ररूपेण मानवतायाः वा उदासीनः न अभवत् अतः वयं सर्वदा अतीते "विचारं प्रविष्टुं", तत् ज्ञातुं प्रयत्नशीलाः स्मः। न तु व्यर्थं यत् महाकाव्यस्य कथाकाराः, प्राचीनतायाः प्रज्ञायाः च विविधाः रक्षकाः, सूचनाज्ञानस्य वाहकाः, संप्रेषकाः च जनानां मध्ये एतादृशं सम्मानं सम्मानं च प्राप्नुवन्ति स्म - ये आधुनिकभाषायां एकमात्रं "सूचनाप्रसारणम्" इति वक्तुं शक्यते स्म भूत।

अतः, इतिहासः एव मार्गः, मानवजातेः कृतः, अस्य मार्गस्य विषये च सूचना, ज्ञानम्। अयं मार्गः अतीव दीर्घः, कठिनः, दुःखदः आसीत् । ऐतिहासिकविज्ञानानाम् एकः समग्रः परिसरः अतीतस्य ज्ञानस्य कार्यं करोति। तेषु सामान्य-इतिहासः, व्यक्तिगत-देशानां जनानां च इतिहासः, विज्ञानस्य, प्रौद्योगिकी-संस्कृतेः, कला-भाषा-पुरातत्व-नृवंशविज्ञानस्य, राजनीतिशास्त्रस्य, कालक्रमस्य च इतिहासः अस्ति ते क्रमेण अन्यविज्ञानदत्तांशमाधारिताः सन्ति, यद्यपि प्रथमदृष्ट्या एतेषां विज्ञानानाम् मानवजातेः इतिहासेन सह प्रत्यक्षः सम्बन्धः नास्ति

इतिहास एवं काल
मनुष्यैः गतः मार्गः कस्मिंश्चित् अन्तरिक्षे स्थितः, निश्चितकालं च गृह्णाति स्म । ऐतिहासिकयुगानां आरम्भात् पूर्वं ये लिखितस्रोतान् त्यक्तवन्तः - वृत्तान्ताः, डायरीः, पत्राणि - "स्थानानां" महत्त्वपूर्णानि प्रमाणानि बस्तयः नगराणि च उत्खननस्य समये प्राप्तानि पुरातत्त्वसामग्रीणि, संरक्षितानि साधनानि बर्तनानि च, अस्थि अवशेषाणि, शिलासु रेखाचित्राणि, मुद्राः, इत्यादि घ. तथापि तेषां घटितकालनिर्णयः अतीव कठिनः । ऋतुपरिवर्तनस्य लेशान् संरक्षितान् तटीय-अवसादन-स्तरात्, वा वार्षिक-वृक्ष-वलय-भ्यः वा अस्माकं रुचिकरस्य वस्तुनः अस्तित्वस्य अवधिः ज्ञातुं शक्यते चेदपि तस्य स्थापनं कठिनं भवितुम् अर्हति इसका निरपेक्ष आयु। यथा अद्यावधि अनिश्चितं मानवजातेः एव अस्तित्वस्य अवधिः आसीत् । विज्ञान अस्य प्रश्नस्य प्रत्ययप्रदं उत्तरं केवलं सूक्ष्मजगतस्य रहस्येषु प्रवेशस्य परिणामेण एव दातुं समर्थः अभवत् अर्थात् केवलं २० शताब्द्यां एव ।

https://all-andorra.com/fr/affaires-en-andorre/

https://all-andorra.com/fr/andorre-sur-la-mappemonde/

https://all-andorra.com/fr/langue-litterature/

https://all-andorra.com/fr/education/

https://all-andorra.com/fr/systeme-securite-sociale/

https://all-andorra.com/fr/societes-offshores/

https://all-andorra.com/fr/banques/

https://all-andorra.com/fr/panier-de-biens-prix-des-produits-et-des-boissons/

https://all-andorra.com/fr/immobilier-analyse-du-marche-et-des-prix/

https://all-andorra.com/fr/fiscalite-europe/

https://all-andorra.com/fr/titre-de-sejour-temporaire-et-residence-permanente-nationalite/

https://all-andorra.com/fr/le-guide-touristique/

https://all-andorra.com/fr/aeroports-et-comment-y-arriver/

https://all-andorra.com/fr/andorre-bus/

https://all-andorra.com/fr/location-de-voiture/

https://all-andorra.com/fr/taxi/

https://all-andorra.com/fr/le-gouvernement-et-les-services-publics/

https://all-andorra.com/fr/pages-jaunes/

https://all-andorra.com/fr/shopping-andorre/

https://all-andorra.com/fr/cuisine-restaurants/

https://all-andorra.com/fr/meteo-pas-de-la-case/

https://all-andorra.com/fr/stations-de-ski/

https://all-andorra.com/fr/musees/

https://all-andorra.com/fr/les-curiosites-architecturales/

https://all-andorra.com/fr/excursions-itineraires/

https://all-andorra.com/fr/le-cyclisme/

https://all-andorra.com/fr/vacances/

https://all-andorra.com/fr/category/actualites/

https://all-andorra.com/fr/category/autour-de-l-andorre/

https://all-andorra.com/fr/category/blog-fr/chateaux/

https://all-andorra.com/fr/category/blog-fr/larchitecture-des-pays-du-monde-avec-joan-mane-fort/

https://all-andorra.com/fr/category/blog-fr/comment-dessiner-une-voiture-illustrations/

https://all-andorra.com/fr/category/blog-fr/droit-public/

https://all-andorra.com/fr/category/blog-fr/engins-militaires-equipement/

https://all-andorra.com/fr/category/blog-fr/idee-menu/

https://all-andorra.com/fr/category/blog-fr/jouets/

https://all-andorra.com/fr/category/les-lieux-interessants-musees/

https://all-andorra.com/fr/category/blog-fr/management-du-sport/

https://all-andorra.com/fr/category/blog-fr/motos-dandorre/

https://all-andorra.com/fr/category/blog-fr/la-musique-moderne/

https://all-andorra.com/fr/category/blog-fr/la-nature-des-pyrenees/

https://all-andorra.com/fr/category/blog-fr/vivre-pour-manger-ou-manger-pour-vivre/

https://all-andorra.com/fr/category/blog-fr/science-moderne-et-ingenierie/

https://all-andorra.com/fr/category/blog-fr/les-armees-du-monde/

https://all-andorra.com/fr/category/blog-fr/les-villes-des-pyrenees-et-autour/

https://all-andorra.com/fr/category/blog-fr/cars-fr/

https://all-andorra.com/fr/category/blog-fr/electronique-moderne-et-retro-equipement/

आदिम जगत्
मानवजातेः इतिहासे द्वौ कालौ स्तः - आदिमः जटिलतया संगठितानां वर्गसमाजानाम् अस्तित्वस्य च कालः । तेषु प्रथमः बहुवर्षशतसहस्राणि स्थितवान्, द्वितीयः - न चिरकालं यावत्। आदिकाल में मनुष्य शब्द के पूर्ण अर्थ में पुरुष हो गया, उसकी संस्कृति उत्पन्न हुई। जनानां सामूहिकाः तुल्यकालिकरूपेण लघुः सरलतया च संगठिताः आसन्, आदिमजीवनपद्धत्या सह, अतः एव ते प्राथमिक - आदिम इति उच्यन्ते । प्रथमं स्वभोजनप्राप्त्यर्थं जनाः पाषाणसाधनानाम् उपयोगेन सङ्ग्रहे मृगयायां च प्रवृत्ताः आसन् । ततः ते स्वस्य कृते आवश्यकानि वनस्पतयः वर्धयितुं, पालतूपशूनां प्रजननं, आवासनिर्माणं, निवासस्थानानि च निर्मातुं आरब्धवन्तः ।

आदिमसमुदायेषु जनाः समानरूपेण समानाधिकारयुक्ताः कर्तव्याः च आसन्, तेषु धनिनः निर्धनाः च नासन् । परिवाराणां व्यक्तिनां च मध्ये सम्बन्धाः ज्ञातित्वेन निर्धारिताः आसन्, अस्मिन् समाजे साहाय्यः परस्परसमर्थनं च इति आदर्शः आसीत् ।

येभ्यः पदार्थेभ्यः जनाः उपकरणानि निर्मान्ति स्म, तदनुसारं पुरातत्त्वविदः इतिहासं शिला, कांस्यं, लोहं च इति त्रयेषु "युगेषु" विभजन्ति । पाषाणयुगं दीर्घतमम् आसीत् - एतत् प्रायः २५ लक्षवर्षपूर्वं आरब्धम्, ३ सहस्रवर्षपूर्वं च समाप्तम् । कांस्ययुगं २.५ सहस्राधिकवर्षेभ्यः अधिकं कालम् अभवत्, तथा च प्रायः ईपू द्वितीयसहस्राब्दस्य मध्यभागे एव अभवत् । लौहयुगः अस्माकं उपरि अस्ति, वयं तस्मिन् जीवामः। एते युगाः विशेषतः कांस्य-लोहयुगाः पृथिव्याः भिन्न-भिन्न-प्रदेशेषु, कुत्रचित् पूर्वं, कुत्रचित् पश्चात् युगपत् न अभवन् । दीर्घतमः कालः - पाषाणयुगः - अनेकयुगेषु विभक्तः अस्ति : पुरातनपाषाणयुगः, अथवा पुरापाषाणयुगः (२५ लक्षं - १२,००० वर्षपूर्वं), मध्यपाषाणयुगः, अथवा मध्यपाषाणयुगः (१२,०००-८००० ईपू), नवीनशिलायुगः, अथवा नवपाषाणयुगः (८०००-३००० ई.पू.)।

अतः, मानवजातेः अधिकांशः इतिहासः सम्यक् आदिमत्वस्य कालखण्डे एव पतति । संख्याः अस्माकं कल्पनायै अल्पं वदन्ति। यदि एषः विशालः कालः एकदिनपर्यन्तं संपीडितः भवति तर्हि एतत् निष्पद्यते यत् दिवसस्य आरम्भे (००० घण्टासु) ये जनाः अद्यापि स्वपशुपूर्वजानां चिह्नानि धारयन्ति स्म ते प्रथमानि साधनानि निर्मातुं आरब्धवन्तः "ऋजुः पुरुषः", पिथेकान्थ्रोपस्, सायं २ तः ७ वादनपर्यन्तं निवसति स्म, "होमो सेपिएन्स" इत्यस्य प्राचीनविविधता च सायं ७ तः ११:३० वादनपर्यन्तं निवसति स्म । पाषाणयुगस्य उत्तरार्धकालः - नवपाषाणकालः - दिवसस्य अन्ते अत्यन्तं समीपे, २३:५५ वादने आरब्धः । ११:५६ वादने कांस्ययुगः आरब्धः, राज्यानि च स्वनगरैः सह, लेखनं, निरन्तरं विकसितप्रौद्योगिकी तथा च जटिलरूपेण संगठितः समाजः प्रादुर्भूताः, तदा अपि केवलं पृथिव्याः लघु-लघु-पट्टिकासु, केवलं ३ निमेषपूर्वम्।

इदानीं विश्वासः कर्तुं कठिनः, परन्तु शतवर्षेभ्यः किञ्चित् अधिकं पूर्वं जनाः मन्यन्ते स्म यत् मनुष्यस्य प्रादुर्भावात् आरभ्य तेषां रूपं अपरिवर्तितं वर्तते। अवश्यं, संस्कृतिः, जीवनपद्धतिः, रीतिरिवाजाः च भिन्नाः जनाः परस्परं भिन्नाः सन्ति इति प्रसिद्धम् आसीत् । परन्तु ते सर्वे प्रथमपुरुषस्य प्रथमस्त्रीणां च वंशजाः इति मन्यन्ते ये देवैः निर्मिताः आसन्, यद्यपि ते क्रिश्चियनदेवताः, मुसलमानाः वा बुद्धस्य शिक्षायाः अनुयायिनः वा आसन्। यदा आधुनिकात् भिन्नानि उत्खननकाले मानवस्य अस्थिः प्राप्ताः तदा ते विशेषतः बलिष्ठजनानाम् अवशेषाः अथवा विपरीतरूपेण रोगिणां अवशेषाः इति मन्यन्ते स्म ४० के दशक में। गतशताब्द्याः आधुनिकमनुष्यस्य पूर्वजानां एकस्य निएण्डर्थलपुरुषस्य अस्थिः जर्मनीदेशे प्राप्ताः, ये नेपोलियनयुद्धेषु भागं गृहीत्वा रूसीकोसाकस्य अवशेषाः इति भ्रान्ताः आसन्, एकः सम्माननीयः वैज्ञानिकः च अवदत् यत् एते एकस्य रोगी वृद्धस्य अस्थिः आसीत्, यस्य अपि शिरसि अनेकवारं आहतम् आसीत् ।

१८५९ तमे वर्षे चार्ल्स डार्विनस्य ऑन द ओरिजिन आफ् स्पीसीस् इति ग्रन्थः प्रकाशितः, यस्मिन् मनुष्यस्य उत्पत्तिविषये उल्लेखः न कृतः, अपितु मनुष्यः अपि अन्येषां जीवानां इव परिवर्तनं कर्तुं शक्नोति, सरलतरात् जटिलतररूपेषु विकसितुं शक्नोति इति सूचितम् ततः प्रभृति वानरात् मनुष्यस्य सम्भाव्यं उत्पत्तिं विचारयन्तः, तेषां प्रतिद्वन्द्वीनां च मध्ये संघर्षः आरब्धः । अवश्यं, अस्माभिः ज्ञातानां गोरिल्ला-चिम्पांजी-अङ्गुटानां विषये न आसीत्, अपितु केषाञ्चन विलुप्तजातीनां विषये, मनुष्याणां, वानराणां च सामान्यानां पूर्वजानां विषये आसीत् ।

१९ शताब्द्यां अत्यल्पाः एव प्राचीनतमजनानाम् कङ्कालस्य अवशेषाः ज्ञाताः आसन् । अधुना बहवः आविष्कृताः सन्ति । प्राचीनतमाः आफ्रिकादेशे प्राप्ताः, अतः अस्मिन् महाद्वीपे एव महान् वानराणां विकासः, यः बहुकोटिवर्षाणि यावत् चलितवान्, तस्य कारणेन मनुष्यस्य प्रादुर्भावः अभवत् इति मन्यते ३५-१८ लक्षवर्षपूर्वं आफ्रिकादेशस्य मन्दभूमिषु पूर्वमेव भ्रमन्तः प्राणिनः आसन् ये आस्ट्रेलोपिथेकस् - दक्षिणी वानराः इति उच्यन्ते स्म । तेषां लघुमस्तिष्कं, विशालजङ्घा च आसीत्, परन्तु ते पूर्वमेव ऊर्ध्वस्थाने गन्तुं शक्नुवन्ति स्म, हस्तेषु यष्टिं वा शिला वा धारयितुं शक्नुवन्ति स्म ।

प्रथमानि पाषाणसाधनानि प्रायः २५ लक्षवर्षपूर्वं प्रादुर्भूतानि इति वैज्ञानिकानां मतम् । एते शिलाः तीक्ष्णधाराः, तेभ्यः च पट्टिकाः आसन्। एतादृशैः साधनैः शाखा छित्त्वा, मृतपशुचर्म, अस्थिभङ्गं, मूलं वा भूमौ उत्खनितुं शक्यते स्म । यः तान् कृतवान् सः ^handy man* (homo habilis) इति नाम प्राप्तवान् । इदानीं सः मानवजातेः प्रथमः प्रतिनिधिः इति मन्यते ।

“हस्तः” पादयोः गच्छति स्म, तस्य हस्ताः न केवलं यष्टिं वा शिला वा धारयितुं, अपितु उपकरणनिर्माणाय अपि अनुकूलिताः आसन् । एते प्राचीनजनाः अद्यापि वक्तुं न जानन्ति स्म; वानर इव ते परस्परं रोदनैः, इशारैः, मुस्कानैः च संकेतान् ददति स्म । वनस्पतिभोजनस्य अतिरिक्तं ते पशूनां मांसं खादन्ति स्म यत् ते सम्भवतः मृगयाम् अकरोत् । तेषां समूहाः लघुः आसन्, तेषु अनेकाः पुरुषाः, शावकयुक्ताः मादाः, किशोराः च आसन् ।

प्रायः १० लक्षवर्षपूर्वं नूतना प्रजातिः प्रादुर्भूतवती - “ऋजुः पुरुषः” (homo erectus), Pithecanthropus, अर्थात् । वानर-मनः । अयं प्राणी अद्यापि पशुपितृसदृशः आसीत् । केशव्याप्तं नीचं ललाटं च भ्रूभङ्गं दृढतया अग्रे निर्गतम् । परन्तु तस्य मस्तिष्कस्य परिमाणं पूर्वमेव अत्यन्तं विशालं आसीत्, आधुनिकस्य मानवमस्तिष्कस्य परिमाणस्य समीपं गच्छति स्म । "ऋजुः पुरुषः" पाषाणात् विविधानि साधनानि निर्मातुं शिक्षितवान् - सम्यक् रूपस्य बृहत् अक्षाः, खुरचनी, कटरः। एतादृशैः साधनैः शवस्य कटनं, छेदनं, योजनां, खननं, पशूनां वधः, तेभ्यः चर्म निष्कासनं, कसाई शवः च सम्भवम् आसीत् ।

श्रमकौशलस्य विकासः, चिन्तनस्य क्षमता, स्वक्रियाकलापस्य योजनां कर्तुं च एतेषां जनानां भिन्नजलवायुस्थितौ जीवनस्य अनुकूलतां प्राप्तुं शक्नोति स्म । ते उत्तरचीनस्य यूरोपस्य च शीतलप्रदेशेषु आफ्रिकादेशस्य मेरुभूमिषु जावाद्वीपस्य उष्णकटिबंधेषु निवसन्ति स्म । "संशोधितपुरुषस्य" अस्तित्वकाले हिमयुगस्य आरम्भः अभवत् । हिमशैलानां निर्माणस्य कारणात् विश्वमहासागरस्य स्तरः न्यूनः जातः, पूर्वं पृथक्कृतजलक्षेत्राणां मध्ये स्थल “सेतुः” उत्पन्नाः, येषां माध्यमेन जनाः प्रवेशं कर्तुं समर्थाः अभवन्, उदाहरणार्थं जावाद्वीपं प्रति, यत्र पिथेकान्थ्रोपस् इत्यस्य प्रथमानि अस्थिः आसन् प्राप्तः।

शिबिराणि नदीसरोवरतीरे, यत्र विशालाः पशुयूथाः निवसन्ति स्म, तत्र शिबिराणि आसन् । पिथेकन्थ्रोप्स् कदाचित् गुहासु निवसन्ति स्म, परन्तु गहनेषु न, यत्र भयङ्करं भवति स्म, अपितु निर्गमनस्थाने एव निवसन्ति स्म । साहसी लुब्धाः येषां शिकारः बृहत्, बलिष्ठाः च पशवः आसन्, ते मृगवृषभगजसमूहान् प्रस्तरेषु, खातेषु, गङ्गेषु वा प्रेषयन्ति स्म, यत्र ते तान् शूलैः, शिलाभिः च मारयन्ति स्म लूटं सर्वेषु विभक्तम् आसीत् । आदिमजनाः अग्निप्रयोगं कर्तुं आरब्धवन्तः, येन तेषां तापनं भवति, पशुभ्यः रक्षणं भवति स्म, मृगयायां साहाय्यं भवति स्म । अग्नौ पाकं प्रारब्धं पूर्वं कच्चं भक्षितम् ॥ बृहत्पशूनां मृगया, संकटात् रक्षणं, नूतनप्रदेशेषु स्थानान्तरणं - एतत् सर्वं बहुजनानाम् संयुक्तप्रयत्नस्य आवश्यकता आसीत् । तेषां दलाः पर्याप्तसंख्याकाः, समन्वयात्मकाः च भवितुम् अर्हन्ति स्म । जीवनपद्धतेः जटिलतायाः कारणात् ज्येष्ठाः कनिष्ठान् पाठयितुं आरब्धवन्तः, किशोरवयस्काः पूर्वापेक्षया अधिककालं यावत् मातापितृभिः बन्धुभिः सह तिष्ठन्ति स्म एते जनाः पूर्वमेव वक्तुं जानन्ति स्म । तथापि, तेषां भौतिकविकासः संस्कृतिविकासः च अतीव मन्दं गतवान् : पिथेकान्थ्रोप्स्, तेषां निर्मितानाम् उपकरणानां इव, प्रायः अपरिवर्तिताः, प्रायः १० लक्षवर्षपर्यन्तं अस्तित्वं प्राप्तवन्तः

हिमशैलः उत्तरतः उन्नतः वा निवृत्तः वा; जलवायुः शीतलतरः अभवत्, दक्षिणप्रदेशेषु च - अधिकं आर्द्रम् अभवत् । प्रकृतिः जनानां कृते नूतनानि कार्याणि निर्धारयति स्म, येषां समाधानं ते केवलं स्वस्य अद्यापि अत्यन्तं सरलसंस्कृतेः विकासेन, अनुभवस्य संचयेन, विश्लेषणेन च कर्तुं शक्नुवन्ति स्म । प्राकृतिकपर्यावरणस्य प्रभावः मानवक्रियाकलापस्य जटिलतायाः च कारणेन प्रायः २५० सहस्रवर्षपूर्वं “युक्तः पुरुषः” इति प्राचीनविविधतायाः प्रादुर्भावः अभवत् - निएण्डर्थल् (जर्मन निएण्डर्टल् उपत्यकायाः ​​नामकरणात्, यत्र तस्य अवशेषाः प्रथमवारं आविष्कृताः आसन्) . सः पूर्वमेव आधुनिकपुरुषात् अल्पं भिन्नः आसीत् यद्यपि सः रूक्षरूपेण निर्मितः आसीत्, नीचं ललाटं, प्रवणहनुः च आसीत् । एकस्य वैज्ञानिकस्य मते सः रात्रौ नगरनिकुञ्जे एतादृशं प्राणिनं मिलितुं न इच्छति स्म । परन्तु एतेषां जनानां पूर्ववर्तीनां पिथेकान्थ्रोप्स्-वंशजानां अपेक्षया अधिकं सजगं मनः आसीत्, हिमयुगस्य कठिनपरिस्थितिषु च अधिकं अनुकूलता आसीत्, ये अन्ते मृताः अभवन्

दक्षिणयुरोपस्य, एशियायाः, आफ्रिकादेशस्य च पूर्वं निर्जनक्षेत्रेषु निएण्डर्थाल्-जनाः जनसंख्यां कर्तुं आरब्धवन्तः । उद्यमिनः साहसी च ते गुहासु आरोहणं कर्तुं साहसं कृतवन्तः, यत्र विशालाः गुहाऋक्षाः शिशिरे शीतनिद्रां कर्तुं गच्छन्ति स्म । एतेषां पशूनां ऊर्ध्वता २.५ मीटर्, दीर्घता - ३ मीटर् यावत् अभवत्, एतादृशाः बृहत् पशवः शूलैः, शिलाभिः, गदाभिः सज्जैः जनाभिः मारिताः आसन् । जर्मनी, स्विट्ज़र्ल्याण्ड्, आस्ट्रिया इत्यादिषु देशेषु गुहासु ऋक्षस्य अस्थिसञ्चयः विशालाः दृश्यन्ते ।

पिथेकान्थ्रोप्-वंशजैः आविष्कृतानि साधनानि निएण्डर्थल्-धर्मस्य जनाः सुधरितवन्तः । तेषां रूपं अधिकं नियमितं विविधं च जातम्। निएण्डर्थाल्-जनाः चर्मधारिणः सरलनिवासनिर्माणं च जानन्ति स्म, प्रायः ६० सहस्रवर्षपूर्वं ते अग्निनिर्माणं ज्ञातवन्तः । विकासस्य गतिः त्वरिता अस्ति : अधुना शिलाप्रक्रियायाः तकनीके पूर्वापेक्षया बहु शीघ्रं सुधारः क्रियते । स्मरामः यत् पिथेकान्थ्रोपस्-उपकरणाः कियत्कालं यावत् अस्तित्वं प्राप्तवन्तः, निएण्डर्थल्-जनाः निर्मिताः उपकरणानि च ७० सहस्रवर्षपर्यन्तं प्रचलन्ति स्म, तदनन्तरं तेषां स्थाने अधिक-उन्नत-उपकरणाः स्थापिताः

निएण्डर्थल्-जनानाम् तेषां संस्कृतिनां च विकासस्य अपेक्षाकृतं उच्चस्तरस्य न्यायं कर्तुं शक्यते यत् तेषां निवसतां पृथिव्याः विभिन्नेषु क्षेत्रेषु साधनानि पूर्ववत् समानानि न आसन् अस्मिन् समये मानवजातेः संस्कृतिः एकं विशेषता आकारं ग्रहीतुं आरभते - तस्याः विविधता । तत्सह विभिन्नप्रदेशवासिनां मध्ये केचन भौतिकभेदचिह्नानि दृश्यन्ते, जातिः च निर्मीयन्ते ।

निएण्डर्थाल्-जनाः येषु समूहेषु निवसन्ति स्म, तेषु जनानां मध्ये सम्बन्धाः सुदृढाः भवन्ति । ते क्रमिकजन्मशृङ्खलायाः सन्ति इति ज्ञात्वा जनाः स्वमृतान् अन्त्येष्टुं आरब्धवन्तः । केचन पशवः अपि स्वमृतान् बन्धुजनं न त्यजन्ति यथा गजाः तेषां उपरि शाखाः क्षिपन्ति । कदाचित् निएण्डर्थालस्य पूर्वजाः अपि स्वमृतान् गोपयन्ति स्म । जनाः विशेषतया छिद्राणि खनन्ति स्म यत्र मृतान् स्थापयन्ति स्म। प्रायः अन्त्येष्टिः, अनेकाः च गुहासु कृताः आसन् । सर्वे दफनाः आसन् - स्त्रियः, बालकाः, वृद्धाः लुब्धाः। प्रायः एतादृशाः अन्त्येष्टिः शिलाभिः, शस्त्रैः, कस्यचित् लघुपशुस्य कपालेन परितः भवति स्म, तेषु पुष्पाणि अपि अवशिष्टानि आसन् । अवशेषाणि रक्ता ओचरेण प्रोक्षितानि अथवा अस्य धातुखण्डानि मृतस्य पार्श्वे स्थापितानि आसन्। सम्भवतः रक्तवर्णः जीवनस्य वर्णः इति पूर्वमेव प्रतीतः आसीत् ।

जनाः न केवलं दुर्बलानाम्, रोगीनां च परिचर्यायाः आवश्यकतां अवगच्छन्ति स्म, अपितु तेभ्यः तत् कर्तुं अवसरः अपि प्राप्तः । गम्भीरक्षतस्य स्वस्थतायै तस्य परिचर्या, तस्य सह भोजनस्य भागः आवश्यकः आसीत् । अन्त्येष्टिषु स्पष्टतया गम्भीररोगिणां कङ्कालाः दृश्यन्ते, तेषु एकस्मिन् बाहुरहितस्य पुरुषस्य अवशेषाः दृश्यन्ते । न केवलं वर्धमानबालानां, अपितु दुर्बलानाम्, रोगीनां, वृद्धानां च पोषणार्थं जनाः पूर्वमेव पर्याप्तं भोजनं प्राप्तुं शक्नुवन्ति स्म इति तात्पर्यम् । सम्भवतः एतादृशेषु परिस्थितिषु जनानां सम्बन्धेषु शुभाशुभविषये विचाराः आकारं ग्रहीतुं आरब्धवन्तः अर्थात् नैतिक मानकों को।

निएण्डर्थाल्-जनाः प्रथमाः जनाः आसन् येषां विषये वयं वक्तुं शक्नुमः यत् ते केनचित् प्रकारेण संस्कारं कृतवन्तः । गुहासु विशेषसङ्गृहीतेषु क्रमेणापि विन्यस्तेषु ऋक्षकपालाः दृश्यन्ते । तेषां परितः, प्रतीयते, केचन संस्काराः आसन् । मानवकपालस्य अपि विशेषरूपेण उपचारः कृतः इति उल्लेखनीयम् : विशेषगर्तेषु कपालस्य पृथक् पृथक् अन्त्येष्टिः प्राप्ता । अवश्यं एतेषां कपालानां परितः गुहासु किं घटितम् इति कल्पना अस्माकं कृते कठिनम् अस्ति । अत्यन्तं पश्चात्तापीनां आधुनिकजनजातीनां अपि रीतिभिः एतस्य न्यायः कर्तुं कोऽपि उपायः नास्ति, यतोहि निएण्डर्थाल्-जनाः अस्माकं विलुप्ताः पूर्वजाः आसन् तथा च तेषां जगत्-बोधस्य विशिष्टताः, अवश्यं, अधिक-विकसित-जनानाम् विश्वदृष्ट्या भिन्नाः आसन् एतत् कल्पयितुं शक्यते यत् निएण्डर्थल-लुब्धकाः स्वं ऋक्षाणां बन्धुजनाः मन्यन्ते स्म, यथा परवर्तीयुगस्य जनाः ये विभिन्नप्रकारस्य पशूभिः सह स्वसम्बन्धे विश्वासं कुर्वन्ति स्म ऐसे प्रतिनिधित्व को टोटेमवाद कहते हैं। अधिकतया निएण्डर्थाल्-जनाः जादुशक्तिषु विश्वासं कुर्वन्ति स्म - तेभ्यः इष्टानि कर्माणि प्राप्तुं जनानां वा अन्यजीवानां वा प्रभावं कर्तुं क्षमता जादुई क्रियासु न यस्य भवन्तः सम्बोधनं कर्तुम् इच्छन्ति तस्य उपस्थितिः आवश्यकी भवति, अपितु तस्य प्रतीकात्मकस्य प्रतिस्थापनस्य उपस्थितिः आवश्यकी भवति: तस्य प्रतिबिम्बं वा किमपि - केशः, वस्त्रखण्डः। भवन्तः बिम्बेन सह वार्तालापं कर्तुं शक्नुवन्ति, अयं प्राणी भवतः इच्छानुसारं करिष्यति । शत्रुस्य केशाः दग्धा भवन्ति, सः व्याधितः म्रियते च । एतादृशानि सरलप्रतिपादनानि पूर्वमेव निएण्डर्थाल-जनानाम् मध्ये भवितुम् अर्हन्ति स्म ।

Комментариев нет:

Отправить комментарий